बहुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुलम्, क्ली, (बंहते वृद्धिं गच्छतीति । बहि वृद्धौ कुलच् । नलोपश्च ।) आकाशम् । इति मेदिनी ॥ सितमरीचम् । इति राजनिर्घण्टः ॥

बहुलम्, त्रि, (बहूनर्थान् लातीति । बहु + ला + क ।) प्रचुरम् । (यथा, मनुः । ४ । ६० । “नाधार्म्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ॥”) कृष्णवर्णः । इति मेदिनी । ले, ११८ ॥

बहुलः, पुं, (बहूनर्थान् लातीति । बहु + ला + क ।) अग्निः । कृष्णपक्षः । इति मेदिनी । ले, ११८ ॥ (यथा, कुमारे । ४ । १३ । “बहुलेऽपि गते निशाकर- स्तनुतां दुःखमनङ्ग ! मोक्ष्यति ॥” महादेवः । यथा, महाभारते । १३ । १७ । १२८ । “मन्थानो बहुलो वायुः सकलः सर्व्वलोचनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल वि।

बहुलम्

समानार्थक:प्रभूत,प्रचुर,प्राज्य,अदभ्र,बहुल,बहु,पुरुहू,पुरु,भूयिष्ठ,स्फिर,भूयस्,भूरि

3।1।63।1।5

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु। पुरुहूः पुरु भूयिष्ठं स्फारं भूयश च भूरि च॥

पदार्थ-विभागः : , गुणः, परिमाणः

बहुल वि।

अग्निः

समानार्थक:अग्नि,वैश्वानर,वह्नि,वीतिहोत्र,धन्ञ्जय,कृपीटयोनि,ज्वलन,जातवेदस्,तनूनपात्,बर्हि,शुष्मन्,कृष्णवर्त्मन्,शोचिष्केश,उषर्बुध,आश्रयाश,बृहद्भानु,कृशानु,पावक,अनल,रोहिताश्व,वायुसख,शिखावत्,आशुशुक्षणि,हिरण्यरेतस्,हुतभुज्,दहन,हव्यवाहन,सप्तार्चिस्,दमुनस्,शुक्र,चित्रभानु,विभावसु,शुचि,अप्पित्त,धूमकेतु,त्रेता,तमोनुद्,शिखिन्,विरोचन,धिष्ण्य,बहुल,वसु,तमोपह

3।3।199।2।2

अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥

अवयव : अग्निज्वाला,अग्निकणः,अग्नितापः,अग्नेः_निर्गतज्वाला

पत्नी : अग्नेः_प्रिया

सम्बन्धि2 : अरणिः

 : बडवाग्निः, वनवह्निः, वज्राग्निः, आकाशादिष्वग्निविकारः, यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः, गार्हपत्याग्निः, आहवनीयाग्निः, दक्षिणगार्हपत्याहवनीयाग्नयः, संस्कृताग्निः, अग्निनाम, दक्षिणाग्नित्वेन_संस्कृत_गार्हपत्याग्निः, करीषाग्निः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

बहुल वि।

कृष्णवर्णः

समानार्थक:कृष्ण,नील,असित,श्याम,काल,श्यामल,मेचक,शिति,राम,बहुल

3।3।199।2।2

अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि। बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हुल¦ त्रि॰ ब(व)हि--कुलच् नि॰ नलोपः।

१ अनेकसंख्या-न्विते

२ प्रचुरे। व(व)हूनि लाति ला--क।

३ अग्नौ

४ कृष्ण-पक्षे पु॰ मेदि॰।
“ब(व)हुलेऽपि गते निशाकरः” कुमारः।

५ आकाशे

६ सितमरिचे न॰

७ कृष्णवर्णे

८ तद्वति त्रि॰

९ एलायां

१० नीलिकायां

११ गवि स्त्री मेदि॰।

१२ देवीभेदेस्त्री कालिकापु॰

२३ अ॰ अग्निदैवतत्वात्

१३ कृत्तिकानक्षत्रेस्त्री ब॰ व॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल¦ mfn. (-लः-ला-लं)
1. Much, many,
2. Black.
3. Variously applicable, comprehensive, (a rule, &c.) m. (-लः)
1. AGNI or fire.
2. The dark half of a month. n. (-लं) The sky. f. plu. (-लाः). The Pleiades. f. (-ला)
1. Indigo.
2. Cardamoms.
3. A cow. E. बहु many, ला to get, aff. क |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल [bahula], a. (compar. बंहीयस् superl. बंहिष्ठ)

Thick, dense, compact; वृक्षांश्च बहुलच्छायान् ददृशुर्गिरिमूर्धनि Mb.3. 143.3.

(a) Broad, wide, capacious; (b) ample, large.

Abundant, copious, plentiful, much, numerous; अविनयबहुलतया K.143.

Numerous, manifold, many; तरुणतमालनीलबहुलोन्नमदम्बुधराः Māl.9.18.

Full of, rich or abounding in; जन्मनि क्लेशबहुले किं नु दुःखमतः परम् H.1.184; क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति Bg.2.43.

Accompanied or attended by.

Born under the Pleiades; P.IV.3.33.

Dark, black.

Comprehensive, variously applicable.

लः The dark half of a month (कृष्णपक्ष); प्रादुरास बहुलक्षपाछबिः R.11.15; करेण भानोर्बहुलावसाने संधुक्ष्यमाणेव शशाङ्करेखा Ku.7.8;4.13.

An epithet of fire.

ला A cow; कस्मात् समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम् Mb.13.77.9.

Cardamoms.

The indigo plant.

The Pleiades (pl.)

लम् The sky.

White-pepper. -लम् ind. Often, frequently; बहुलं छन्दसि. -Comp. -अश्वः N. of a king of Maithili dynasty. -आलाप a. talkative, garrulous. -गन्धा cardamoms. -शितिमन् blackness of the dark half of the month; कूजायुजा बहुलपक्षशितिम्नि सीम्ना N.21.124.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुल mf( आ)n. thick , dense , broad , wide , spacious , ample , large RV. etc.

बहुल mf( आ)n. abundant , numerous , many , much ib. (643978 अम्ind. often , frequently Nir. Pra1t. Pa1n2. )

बहुल mf( आ)n. accompanied by , attended with ChUp. Mn. MBh. etc.

बहुल mf( आ)n. (in gram.) variously applicable , comprehensive (as a rule)

बहुल mf( आ)n. born under the Pleiades Pa1n2. 4-3 , 33

बहुल mf( आ)n. black L.

बहुल m. (or n. ?) the dark half of a month MBh. Ka1v. etc.

बहुल m. अग्निor fire L.

बहुल m. N. of a प्रजापतिVP.

बहुल m. of a king of the ताल-जङ्घs MBh.

बहुल m. pl. N. of a people Ma1rkP.

बहुल m. cardamoms Bhpr.

बहुल m. the indigo plant L.

बहुल m. N. of the twelfth कलाof the moon Cat.

बहुल m. of a goddess Pur.

बहुल m. of one of the मातृs attending on स्कन्दMBh.

बहुल m. of the wife of उत्तमwho was son of उत्तान-पादMa1rkP.

बहुल m. of the mother of a समुद्रHParis3.

बहुल m. of a mythical cow Col.

बहुल m. of a river MBh.

बहुल f. pl. = कृत्तिकास्, the Pleiades Var. L.

बहुल n. the sky L.

बहुल n. factitious black salt L.

बहुल n. white pepper L.

बहुल n. a partic. high number Buddh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a प्रजापति. Br. III. 1. ५४; वा. ६५. ५४.
(II)--a thousand-hooded snake. M. 6. ४१.
"https://sa.wiktionary.org/w/index.php?title=बहुल&oldid=433635" इत्यस्माद् प्रतिप्राप्तम्