बहुलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुलता [bahulatā] त्वम् [tvam], त्वम् 1 Abundance, copiousness.

Numerousness.

Comprehensiveness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुलता/ बहुल--ता f. ( Sus3r. )( MBh. etc. ) muchness , multiplicity , abundance , numerousness

बहुलता/ बहुल--ता f. the being rich in , abounding in( comp. )

बहुलता/ बहुल--ता f. comprehensiveness.

"https://sa.wiktionary.org/w/index.php?title=बहुलता&oldid=384575" इत्यस्माद् प्रतिप्राप्तम्