बहुलम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुलम्, क्ली, (बंहते वृद्धिं गच्छतीति । बहि वृद्धौ कुलच् । नलोपश्च ।) आकाशम् । इति मेदिनी ॥ सितमरीचम् । इति राजनिर्घण्टः ॥

बहुलम्, त्रि, (बहूनर्थान् लातीति । बहु + ला + क ।) प्रचुरम् । (यथा, मनुः । ४ । ६० । “नाधार्म्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ॥”) कृष्णवर्णः । इति मेदिनी । ले, ११८ ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुलम् ind. 143978

"https://sa.wiktionary.org/w/index.php?title=बहुलम्&oldid=384616" इत्यस्माद् प्रतिप्राप्तम्