बहुशस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब(व)हुशस्¦ अव्य॰ ब(व)हु + शस्। अनेकवारानित्यर्थे‘ गुण-कृत्ये ब(व)हुशो नियोजिता’ इति कुमारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुशस्¦ Ind. Abundantly, plentifully. E. बहु much, many, शस् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुशस् [bahuśas], ind.

Much, abundantly, plentifully; पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां ...... अश्रुलेशाः पतन्ति Me.18.

Frequently, repeatedly, often-times; चला- पाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीम् Ś.1.23; Ku.4.35.

Generally, commonly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुशस्/ बहु--शस् See. col. 2.

बहुशस् ind. manifoldly , repeatedly , much , often TS. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=बहुशस्&oldid=384882" इत्यस्माद् प्रतिप्राप्तम्