बहुश्रुत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुश्रुत¦ त्रि॰ श्रु--भावे क्त

६ ब॰। अनेकशास्त्रश्रुतियुक्तेमनुः

४ ।

१३

५ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुश्रुत¦ mfn. (-तः-ता-तं)
1. Well-taught, learned.
2. Acquainted with the Ve4das. E. बहु, and श्रुत heard, or श्रुति Ve4das.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बहुश्रुत/ बहु--श्रुत mfn. one who has studied much , very learned , well versed in the वेदs Mn. MBh. etc.

बहुश्रुत/ बहु--श्रुत m. N. of a minister Sin6ha7s.

"https://sa.wiktionary.org/w/index.php?title=बहुश्रुत&oldid=384932" इत्यस्माद् प्रतिप्राप्तम्