बह्वृच

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बह्वृच/ बह्व्--ऋच mf( आ)n. id. BhP.

बह्वृच/ बह्व्--ऋच m. ( f( ई). )one conversant with the ऋग्वेद, a priest of it or the होतृpriest who represents it in the sacrificial ceremonies Br. etc. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a श्रुतऋषि. Br. II. ३३. 2.

"https://sa.wiktionary.org/w/index.php?title=बह्वृच&oldid=503100" इत्यस्माद् प्रतिप्राप्तम्