बाढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाढम्, क्ली, (बाह प्रयत्ने + क्तः । “क्षुब्धस्वान्त- ध्वान्तेति ।” ७ । २ । १८ । इति निपातनात् साधुः ।) अतिशयः । (यथा, कथासरित्- सागरे । २४ । ६८ । “बाढं मया सा नगरी दृष्टा विद्यार्थिना सता ॥”) प्रतिज्ञा । इत्यमरः । ३ । ३ । ४४ ॥ बाढमित्य- व्ययमपीति वृद्धाः । इति भरतः ॥ “बाढं त्रिषु दृढे क्लीवमनुमत्यामथ त्रिषु ॥” इति नानार्थरत्नमाला ॥ (सत्यम् । यथा, रघुः । १९ । ५२ । “बाढमेषु दिवषेषु पार्थवः कर्म्म साधयति पुत्त्रजन्मने ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाढ नपुं।

अतिशयः

समानार्थक:अतिशय,भर,अतिवेल,भृश,अत्यर्थ,अतिमात्र,उद्गाढ,निर्भर,तीव्र,एकान्त,नितान्त,गाढ,बाढ,दृढ,बलवत्,सुष्ठु,किमुत,सु,अति,अतीव,निर्भर

1।1।67।1।5

तीव्रैकान्तनितान्तानि गाढबाढदृढानि च। क्लीबे शीघ्राद्यसत्त्वे स्यात्त्रिष्वेषां सत्त्वगामि यत्.।

पदार्थ-विभागः : , गुणः, परिमाणः

बाढ नपुं।

भृशप्रतिज्ञा

समानार्थक:बाढ

3।3।44।2।1

स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने। भृशप्रतिज्ञयोर्बाढं प्रगाढं भृशकृच्छ्रयोः॥

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाढ [bāḍha], a. (compar. साधीयस् superl. साधिष्ठ)

Firm, strong.

Much, excessive.

Loud. -ढम् ind.

Assuredly, certainly, surely, really; oh yes ? (in answer to questions); तां बाढमित्युपामन्त्र्य प्रविश्य गजसाह्वयम् Bhāg. 1.8.45; चाणक्यः: चन्दनदास एष ते निश्चयः । चन्दन˚ -बाढम् एष मे स्थिरो निश्चयः Mu.1; बाढमेषु दिवसेषु पार्थिवः कर्म साधयति पुत्रजन्मने R.19.52.

Very well, be it so, good; Māl.1.15,16.

Exceedingly, very much; वपुरादराति- शयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् Śi.9.77.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाढ mfn. or बा.अ( बंह्; See. Pa1n v , 63 ) strong , mighty (only ibc. and in 644239 बा.एind. ) , loudly , strongly , mightily RV.

"https://sa.wiktionary.org/w/index.php?title=बाढ&oldid=385459" इत्यस्माद् प्रतिप्राप्तम्