बाणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाणः [bāṇḥ], 1 An arrow, shaft, reed; Bṛi. Up.3.8.2; धनुष्यमोघं समधत्त बाणम् Ku.3.66.

An aim or mark for arrows.

The feathered end of an arrow.

The udder of a cow.

The body (शरीर); ते प्रकाश्श्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः Praśna Up.2.2.

N. of a demon, son of Bali; cf. उषा.

N. of a celebrated poet who lived at the court of king Harṣavardhana and flourished in the first half of the seventh century; see App. II). He is the author of कादम्बरी, हर्षचरित and of some other works; (Govardhana in his Āryāsaptaśatī 37 speaks in these terms of Bāṇa: जाता शिखण्डिनी प्राग् यथा शिखण्डी तथावगच्छामि । प्रागल्भ्यधिकमाप्तुं वाणी बाणो बभूवेति ॥; so हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22).

A symbolical expression for the number 'five'.

A sound voice.

Fire.

Lightning.

A form of Śiva.

The versed sine of an arc. -णः, -णा The hinder part or feathered end of an arrow. -णः, -णा, -णम् a blue flowering Barleria -नीलझिण्टी (Mar. कोऱ्हांटी); अनाविलोन्मीलितबाणचक्षुषः Ki.4. 28. Śi.6.46. -Comp. -असनम् a bow; स पार्थबाणासन- वेगमुक्तैर्दृढाहतः पत्रिभिरुग्रवेगैः Mb.8.89.86. ˚यन्त्रम् a kind of bow with a mechanical contrivance at one of its ends for tightening the string and letting off the arrow; Dk.1.1. -आवलिः, -ली f.

a series of arrows.

a series of five verses forming one sentence. -आश्रयः a quiver. -गङ्गा N. of a river said to have been produced by Rāvaṇa's arrow; सोमेशाद् दक्षिणे भागे बाणेनाभि- बिभिद्य वै । रावणेन प्रकटिता जलधारातिपुण्यदा । बाणगङ्गेति विख्याता या स्नानादघहारिणी ॥ Varāha P. -गोचरः the range of an arrow; अवतीर्णो$सि रतिरमणबाणगोचरम् Māl.1.19/2.-जालम् a number of arrows. -जित् m. an epithet of Viṣṇu. -तूणः, -धिः a quiver; क्षीणबाणो विबाणधिः Mb. 8.63; बबन्धाथ च बाणधी (du.) Bk.14.17; Ki.18.1.-निकृत a. pierced or wounded by an arrow. -पत्रः N. of a bird (कङ्क). -पथः the range of an arrow.-पाणि a. armed with arrows.

पातः an arrowshot (as a measure of distance).

the range of an arrow.

a bed of arrows (बाणशय्या, शरतल्प); बाणपातान्तरे रामं पातितं पुरुषर्षभम् Rām.6.45.25. ˚वर्तिन् a. being within the range of an arrow. -पुरम् Śoṇitapura, the capital of Bāṇāsura. -मुक्ति f., -मोक्षणम् discharging or shooting an arrow. -योजनम् a quiver. -रेखा a long wound made by an arrow. -लिङ्गम् a white stone found in the river नर्मदा and worshipped as the लिङ्ग of Śiva. -वारः a breast-plate, an armour, cuirass; cf. वारबाणः. -वृष्टिः f. a shower of arrows. -संधानम् the fitting of an arrow to the bow-string; का कथा बाणसंधाने ज्याशब्देनैव दूरतः Ś.3.1. -सिद्धिः f. the hitting of a mark by an arrow. -सुता an epithet of Uṣā, daughter of Bāṇa; see उषा. -हन् m. an epithet of Viṣṇu.

"https://sa.wiktionary.org/w/index.php?title=बाणः&oldid=385483" इत्यस्माद् प्रतिप्राप्तम्