बाणा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाणा स्त्री-पुं।

नीलझिण्टिका

समानार्थक:नीली,झिण्टी,बाणा,दासी,आर्तगल

2।4।74।2।3

तत्र शोणे कुरबकस्तत्र पीते कुरण्टकः। नीली झिण्टी द्वयोर्बाणा दासी चार्तगलश्च सा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाणा f. the hind part or feathered end of an arrow L.

"https://sa.wiktionary.org/w/index.php?title=बाणा&oldid=385644" इत्यस्माद् प्रतिप्राप्तम्