बाध

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध¦ विहतौ भ्वादि॰ आत्म॰ सक॰ सेट्। बाधते अबालिष्ट। ऋदित् चङि न ह्रस्वः अबबाधत् त।

बाध¦ पु॰ बाध भावे--घञ्।

१ प्रतिरोधे।

२ प्रतिबन्धे, पीडने,

३ उपद्रवे च। न्यायमते

४ स्वाभाववत्पदार्थे यथा बह्यनु-मितौ बह्ण्यभाववान् द्रुदो बाधः।
“साध्याभाववत्त्वप्रमा-विषयमपक्षत्वम्” तल्लक्षणम्।

५ हेतुदोषभेदे अनुचिन्ता॰बाध--कर्त्तरि अच्।

३ प्रतिबन्धके त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध (ऋ) बाधृ¦ r. 1st cl. (बाधते)
1. To resist, to oppose.
2. To annoy or afflict.
3. To assault.
4. To drive.
5. To abolish.

बाध¦ m. (-धः)
1. Opposing, hindering.
2. Annoyance.
3. Refutation arising from incompatibility or contradiction of assigned cause and effect, (in logic.)
4. Danger. E. बाध् to oppose, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधः [bādhḥ] धा [dhā], धा [बाध्-भावे घञ्]

Pain, suffering, affliction, torment; रजन्या सह जृम्भते मदनबाधा V.3.

Disturbance, molestation, annoyance; इति भ्रमरबाधां निरूपयति Ś.1.

Harm, injury, damage, hurt; चरणस्य बाधा M.4; न निषेध्यो$ल्पबाधस्तु सेतुः कल्याणकारकः Y.2.156.

Danger, peril; नैवासौ वेद संहारं प्राणबाध उपस्थिते Bhāg.1.7.27.

Resistance, opposition.

An objection.

Contradiction, refutation.

Suspension, annulment.

A flaw in a syllogism, one of the five forms of हेत्वाभास or fallacious middle term; see बाधित below.

Violation, infraction.

Sublation; बाधो नाम यदेवेदमिति निश्चितं विज्ञानं कारणान्तरेण मिथ्येति कथ्यते ŚB. on MS.1.1.1. -धा Refutation. -Comp. -अपवादः denial of an exception.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध m. a harasser , tormentor Hariv.

बाध m. annoyance , molestation , affliction , obstacle , distress , pain , trouble RV. etc.

बाध m. (also आ, f. ; See. Va1m. v , 2 , 44 )injury , detriment , hurt , damage MBh. Ka1v. etc.

बाध m. danger , jeopardy(See. प्रा-ण-)

बाध m. exclusion from( comp. ) Pan5cat.

बाध m. suspension , annulment (of a rule etc. ) Sa1h. Pa1n2. Sch. etc.

बाध m. a contradiction , objection , absurdity , the being excluded by superior proof (in log. , one of the 5 forms of fallacious middle term) Kap. Bha1sha1p. etc.

बाध m. (prob.) urging , impulse( Naigh. ii , 9= बलSa1y. = बाधक, बाधन) RV. vi , 11 , 5 ; i , 61 , 2 ; 132 , 5 (?).

"https://sa.wiktionary.org/w/index.php?title=बाध&oldid=385783" इत्यस्माद् प्रतिप्राप्तम्