बाधक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधक¦ त्रि॰ बाध--ण्वुल्।

१ प्रतिबन्धके।

२ स्त्रीणामृतुकालेप्रजाजननशक्तिप्रतिरोघके रोगभेदे पु॰। स च रोगश्चतुर्विधस्तल्लक्षणं वैद्यके उक्तं यथा
“व्यथा कट्यां तथा नाभेरधः पार्श्वे स्तनेऽपि च। रक्त-माद्रीप्रदोषेण जायते फलहीनता। माममेकं द्वयंवापि ऋतुयोगो भवेद्यदि। रक्तमाद्री

१ प्रदोषेण फल-हीना तदा भवेत्। नेत्रे हस्ते भवेज्ज्वाला योनौ चैवविशेषतः। लालासंयुक्तरक्तञ्च षष्ठी बाधकयोगतः। जासैकेन भवेद् यत्र ऋतुस्नानद्वयं तथा। मलिना रक्तयोनिः स्यात् षष्ठीबाधक योगतः। उद्वेगो गुरुतादेहेरक्तस्नावो भवेद् बहुः। नाभेरधो भवेत् शूलं चाङ्कुरः

३ स तु बाधकः। ऋतुहीना चतुर्मासं त्रिमालं वा भवेद्यदि। कृशाङ्गी करपादे च ज्वाला चाङ्कुरयोगतः। सशूला च सगर्भा च शुष्कदेहाल्परक्तिका। जलकुमा-रस्य

४ दोषेण जायते फलहीनता। या कृशाङ्गी भवेत्स्यूला बहुकालसूतुस्तथा। गुरुस्तनी स्वल्परक्ता जल-कुमारस्य दूषणात्” वैद्यकम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधक¦ mfn. (-कः-का-कं) What hinders, opposes, pains, &c. f. (-धिका)
1. Tormenting.
2. Annulling.
3. Vexing. E. बाध् and ण्वुल् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधक [bādhaka], a. (-धिका f.) [बाध् ण्वुल्]

Troubling, tormenting, oppressing.

Vexing, annoying.

Annulling.

Suspending, contradicting, invalidating (as a rule &c.).

Hindering.

That which sublates; तद्धि बाधकं भवति यदबाधमानमप्रयोजनं भवति ŚB. on MS.1.6.3.-कः A particular disease of women; (ऋतुकाले प्रजाजनन- शक्तिप्रतिरोधकः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधक mf( इका)n. oppressing , harassing , paining(See. शत्रु-ब्)

बाधक mf( इका)n. opposing , hindering , injuring , prejudicing MBh. Pur. (644350 -ताf. )

बाधक mf( इका)n. setting aside , suspending , annulling S3am2k. Sarvad. (644351 -त्वn. )

बाधक m. a partic. disease of women L.

बाधक m. a kind of tree Gobh.

बाधक mf( ई)n. belonging to or derived from the बाधकtree Shad2vBr. S3rS.

"https://sa.wiktionary.org/w/index.php?title=बाधक&oldid=385791" इत्यस्माद् प्रतिप्राप्तम्