बाधन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधन¦ न॰ बाध--भावे ल्युट्।

१ पीडायां शब्दर॰।

२ प्रतिबन्धे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधन¦ n. (-नं)
1. Pain.
2. Impeding, opposing. E. बाध् to oppose, aff. ल्युट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधन [bādhana], a.

Harassing, opposing.

Refuting, controverting. -नम् [बाध्-भावे ल्युट्]

Harassing, oppression, annoyance, disturbance, pain; Ś.1.

Annulment.

Removal, suspension.

Refutation, contradiction.

Opposing, hindering.

Precluding. -ना Pain, trouble, anxiety, disturbance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधन mfn. oppressing , harassing(See. शत्रुब्)

बाधन mfn. opposing , refuting L.

बाधन n. opposition , resistance , oppression , molestation , affliction (also pl. ) R. S3ak.

बाधन n. removing , suspending , annulment (of a rule etc. ) Veda7ntas. Pa1n2. Sch.

"https://sa.wiktionary.org/w/index.php?title=बाधन&oldid=385814" इत्यस्माद् प्रतिप्राप्तम्