बाधित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधित¦ त्रि॰ बाध--कर्मणि क्त।

१ प्रतिवते।

२ बाधज्ञानविषये च

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधित¦ mfn. (-तः-ता-तं)
1. Obstructed, impeded.
2. Pained, tormented. [Page517-b+ 60]
3. Self-refuted, (in logic.), contradictory, incompatible. E. बाध् to oppose, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधित [bādhita], p. p. [बाध्-कर्मणि क्त]

Harassed, oppressed, annoyed.

Pained, troubled, afflicted.

Opposed, obstructed.

Checked, arrested.

Set aside, suspended.

Refuted.

(In logic) Contradicted, contradictory; inconsistent (and hence futile); साध्याभाववत् पक्षको बाधितः; e. g. वह्निरनुष्णः.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाधित mfn. pressed , oppressed etc. RV. etc. etc.

बाधित mfn. (in gram.) set aside , annulled

बाधित mfn. (in logic) contradictory , absurd , false , incompatible(See. अ-बाधित)

"https://sa.wiktionary.org/w/index.php?title=बाधित&oldid=385921" इत्यस्माद् प्रतिप्राप्तम्