बाध्यता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाध्यता, स्त्री, (बाध्यस्य भावः । बाध्य + तल् ।) बाध्यत्वम् । बाध्यस्य भावः इत्यर्थे तप्रत्यय- निष्पन्नोऽयं शब्दः ॥

"https://sa.wiktionary.org/w/index.php?title=बाध्यता&oldid=153124" इत्यस्माद् प्रतिप्राप्तम्