बान्धव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धवः, पुं, (बन्धुरेव । बन्धु + “प्रज्ञादिभ्यश्च ।” ५ । ४ । ३८ । इति स्वार्थे अण् ।) ज्ञातिः । इत्य- मरः । २ । ६ । ३४ ॥ सुहृत् । इति मेदिनी । वे, ४५ ॥ (यथा, मनुः । ५ । ७० । “नातिवर्षस्य कर्त्तव्या बान्धवैरुदकक्रिया ॥”) अस्य विवरणं बन्धुशब्दे द्रष्टव्यम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धव पुं।

सगोत्रः

समानार्थक:सगोत्र,बान्धव,ज्ञाति,बन्धु,स्व,स्वजन,दायाद

2।6।34।2।2

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धव¦ पु॰ बन्धु + स्वार्थे, इदमर्थे वाऽण्।

१ बन्धुशब्दार्थे,

२ पितृमातृसम्बन्धिनि

३ भ्रातरि

४ मातुलादौ च।
“बान्धबास्तदवाप्नुयुः” काव्या॰ स्मृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धव¦ m. (-वः)
1. A relation, a kinsman: see बन्धु।
2. A friend. E. बन्धु a kinsman, अण् pleonastic aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धवः [bāndhavḥ], [बन्धु स्वार्थे इदमर्थे वा$ण्]

A relation, kinsman (in general); बान्धवाः कुलमिच्छन्ति Subhāṣ; यस्यार्थास्तस्य बान्धवाः H.1; Ms.5.74,11;4.179.

A maternal relation; Ms.4.179.

A friend; धनेभ्यः परो बान्धवो नास्ति लोके Subhāṣ.

A brother.

Friendly service (बन्धुकृत्य); पैतृष्वस्रेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धवः Bhāg.1.19.35.-Comp. -जनः relatives, kinsmen (taken collectively); दारिद्र्यात् पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते Mk.1.36; Pt.4.78.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बान्धव m. (fr. बन्धु)a kinsman , relation ( esp. maternal -rrelation) , friend( ifc. f( आ). ) Mn. MBh. etc.

बान्धव m. a brother A.

"https://sa.wiktionary.org/w/index.php?title=बान्धव&oldid=386039" इत्यस्माद् प्रतिप्राप्तम्