बालक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालकम्, क्ली, (बाल + स्वार्थे कन् ।) ह्रीवेरम् । इति राजनिर्घण्टः ॥ (अस्य गुणा यथा, -- “बालकं शीतलं रूक्षं लघुदीपनपाचनम् । हृल्लासारुचिवीसर्पहृद्रोगामातिसारजित् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) अङ्गुलीयकम् । पारिहार्य्यम् । इति विश्वः ॥

बालकः, पुं, (बाल एव । बाल + स्वार्थे कन् ।) शिशुः । (यथा, मार्कण्डेये । ५१ । ५३ । “भूतानां मातृभिः सार्द्धं बालकानान्तु शान्तये ॥”) अज्ञः । हयबालधिः । हस्तिबालधिः । अङ्गुरी- यकम् । ह्रीवेरम् । बलयम् । इति मेदिनी । के, १५७ ॥ केशः । इति विश्वः ॥ * ॥ बालाशौचं यथा, -- “अजातदन्ता ये बाला ये च गर्भाद्विनिःसृताः । न तेषामग्निसंस्कारो न पिण्डं नोदकक्रिया ॥ यदि गर्भो विपद्येत स्रवते वापि योषितः । यावन्मासान् स्थितो गर्भस्तावद्दिनानि सूतकम् ॥ आ नामकरणात् सद्य आ चूडान्तादहर्निशम् । आ व्रतस्थात्त्रिरात्रेण तदूर्द्ध्वं दशभिर्दिनैः ॥” इति गारुडे १०६ अध्यायः ॥ वालकस्य रक्षा यथा, -- “आदाय कृष्णं संत्रस्ता यशोदापि ततो द्बिज ! । गोपुच्छभ्रामणेनाशु बालदोषमपाकरोत् ॥ गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके । कृष्णस्य प्रददौ रक्षां कुर्व्वन्निदमुदीरयन् ॥ नन्द उवाच । रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥ येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् । वराहरूपधृक् देवः स त्वां रक्षतु केशवः ॥ नखाङ्कुरविनिर्भिन्नवैरिवक्षःस्थलो विभुः । नृसिंहरूपी सर्व्वत्र स त्वां रक्षतु केशवः ॥ वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् । त्रिविक्रमः क्रमाक्रान्तत्रैलोक्यः स्फुरदायुधः ॥ शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः । गुह्यं सजठरं विष्णुर्जङ्घापादं जनार्द्दनः ॥ मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥ शार्ङ्गखड्गगदाचक्रशङ्खनादहताः क्षयम् । गच्छन्तु प्रेतकुष्माण्डा राक्षसा ये तवाहिताः ॥ त्वां पातु दिक्षु वैकुण्ठो विदिक्षु मधुसूदनः । हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥ एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः । शायितः शकटास्याधो बालपर्य्यङ्किकातले ॥” इति विष्णुपुराणे । ५ । ५ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालक¦ पु॰ बाल + स्वार्थे क।

१ शिशौ (वाला)

२ गन्धद्रव्ये न॰राजनि॰।

३ ह्रीवेरे

४ अङ्गुरीयके

५ पारिहार्य्ये न॰ विश्वः।

६ अश्वकरिपुच्छयोः

७ बलये मेदि॰

८ केशे च पु॰ विश्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालक¦ m. (-कः)
1. A boy, an infant: see the last.
2. A fool, a block- head.
3. The tail of a horse or elephant.
4. A finger-ring.
5. A bracelet.
6. A perfume; also द्रीवेर। f. (-लिका)
1. A female infant.
2. Sand.
3. The knot or flower of an ear-ring.
4. The rustling of leaves.
5. Small cardamoms. n. (-कं) A sort of Hibiscus, (H. muta- bilis.) E. कन् added to the preceding.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालक [bālaka], a. (-लिका f.) [बाल स्वार्थे क]

Childlike, young, not yet fullgrown.

Ignorant.

कः A child, boy.

A minor (In law).

A finger-ring.

A fool or blockhead.

A bracelet.

The tail of a horse or elephant.

Hair.

A young elephant (five years old); निर्धूतवीतमपि बालकमुल्ललन्तम् Śi.5.47. See बाल (8).

कम् A finger-ring.

A bracelet. -Comp. -प्रिय a. fond of children. (-या) colocynth or plantain.-हत्या infanticide.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालक mf( इका)n. young , childish , not yet full-grown MBh. Ka1v. etc.

बालक m. a child , boy , youth (in law " a minor ") , the young of an animal ib. ( f( इका). a girl Ka1v. Pur. )

बालक m. a young elephant five years old S3is3. v , 47

बालक m. a fool , simpleton L.

बालक m. a kind of fish L.

बालक m. N. of a prince( v.l. पालक) Pur.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Pulaka; an unrighteous king; but still overlord of all सामन्तस्; ruled for २३ years. M. २७२. 2-3. [page२-478+ २६]

"https://sa.wiktionary.org/w/index.php?title=बालक&oldid=503109" इत्यस्माद् प्रतिप्राप्तम्