बालका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालका [bālakā], See वालुका. -Comp. -यन्त्रम् a machine for boiling drugs; भेषजं कूपिकासंस्थवह्निना यत्र पच्यते । बालुका- यन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् Bhāv. P.

"https://sa.wiktionary.org/w/index.php?title=बालका&oldid=386382" इत्यस्माद् प्रतिप्राप्तम्