सामग्री पर जाएँ

बालातप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालातप¦ m. (-पः) The rays of the rising sun. E. बाल and आतप light.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालातप/ बाला m. early heat of the sun , heat of the morning sun Mn. Ka1lid. (also pl. )

"https://sa.wiktionary.org/w/index.php?title=बालातप&oldid=503113" इत्यस्माद् प्रतिप्राप्तम्