बालिश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिशम्, क्ली, (बालाः सन्ति यस्य इति बाली मस्तकस्तेन शेते यत्र । शी + आधारे ड ।) उपधानम् । इति शब्दमाला ॥ (ब्राह्मणादि- राकृतिगणः । इति पाणिनिः । ५ । १ । १२४ ॥)

बालिशः, त्रि, (बाड + इन् । डस्य लत्वं । बालिं वृद्धिं श्यतीति । बालि + शो + आतोऽनुपेति कः ।) शिशुः । (यथा, भागवते । ४ । १४ । २३ । “बालिशा वत यूयं वा अधर्म्मे धर्म्ममानिनः ॥” बालिशा शिशुवृत्तय इत्यर्थः ॥) मूर्खः । इति मेदिनी । शे, २६ ॥ (यथा, मनुः । ३ । १७६ । “अपाङ्क्त्यो यावतः पाङ्क्त्यान् भुञ्जानाननु- पश्यति । तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥” “बालिशोऽज्ञः ।” इति तट्टीका ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिश वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।1।48।1।6

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

बालिश पुं।

शिशुः

समानार्थक:पोत,पाक,अर्भक,डिम्भ,पृथुक,शावक,शिशु,भ्रूण,अनुबन्ध,गर्भ,बाल,बालिश

3।3।218।2।2

स्यात्कर्कशः साहसिकः कठोरामसृणावपि। प्रकाशोऽतिप्रसिद्धेऽपि शिशावज्ञे च बालिशः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिश¦ त्रि॰ बाड--इन् बाडिं वृद्धिं श्यति शो--क डस्य लः।

१ मूर्खे,

२ शिशौ च मेदि॰
“बालिशमालि! शयानम्” उद्भटः। बालाः सन्त्यस्य इनि वाली मूर्द्ध्वा शेतेऽत्र शी--बा॰ आधारे ड।

३ उपधाने न॰ शब्दमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिश¦ mfn. (-शः-शा-शं)
1. Young.
2. Ignorant.
3. Careless, heedless. n. (-शं) A pillow. E. बाड् to emerge, इन् aff., बाडि or बालि and शो to destroy, aff. ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिश [bāliśa], a.

Childish, puerile, silly.

Young.

Foolish, ignorant; तावतां न फलं तत्र दाता प्राप्नोति बालिशः Ms.3.176; ममापराधात्तैः क्षुद्रैर्हतस्त्वं तात बालिशैः Mb.3.117. 1.

Careless.

शः A fool, blockhead.

A child, boy. -शम् A pillow. -Comp. -मति a. Childish-minded, foolish.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बालिश mf( आ)n. young , childish , puerile , ignorant , simple , foolish MBh. Ka1v. etc.

बालिश m. a fool , simpleton , blockhead ib.

बालिश n. (for 1. See. above ) = Pers. ? a pillow , cushion L.

"https://sa.wiktionary.org/w/index.php?title=बालिश&oldid=387293" इत्यस्माद् प्रतिप्राप्तम्