बाल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्यम्, (बालस्य भावः कर्म्म वा । बाल + “पत्यन्त- पुरोहितादिभ्यो यक् ।” ५ । १ । १२८ । इति यक् ।) बालस्य भावः । तत्पर्य्यायः । शिशु- त्वम् २ शैशवम् ३ । इत्यमरः ॥ तच्च षोडश- वर्षपर्य्यन्तम् । आषोडशाद् भवेद्बाल इत्युक्तेः । इति भरतः ॥ (यथा मनुः । ५ । १४८ । “बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने ॥” “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकन्तथा । ऊनषोडश वर्षस्तु नरो बालो निगद्यते ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य नपुं।

बाल्यत्वम्

समानार्थक:शिशुत्व,शैशव,बाल्य

2।6।40।1।3

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्.।

वैशिष्ट्य : बालः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य¦ न॰ बालस्य भावः, कर्म वा वयोयचनत्वात् ष्यञ्। ‘ आषोडशाद्भवेद्बाल’ इत्युक्ते अवस्थाभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य¦ n. (-ल्यं)
1. Childhood.
2. Immaturity of understanding.
3. A state of waxing. E. बाल a child. ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्यम् [bālyam], [बालस्य भावः ष्यञ्]

Boyhood, childhood; बाल्यात् परामिव दशां मदनो$ध्युवास R.5.63; Ku.1.29.

The period or state of waxing, crescent-state (as of the moon); दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाबिष्कृतलाञ्छनेन Ku.7. 35.

Immaturity of understanding, folly, puerility.

Ignorance; न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि Rām. 2.11.17.

Humility, being without any pride; तस्माद् ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् Bṛi. Up.3.5.1 (some take as 'inner seeing', आत्मदृष्टि).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाल्य n. boyhood , childhood , infancy S3Br. Mn. MBh. etc.

बाल्य n. crescent state (of the moon) Kum. vii , 35

बाल्य n. = बालिश्यS3Br. MBh. Ka1v. etc.

बाल्य n. boyhood , childhood , infancy S3Br. Mn. MBh. etc.

बाल्य n. crescent state (of the moon) Kum. vii , 35

बाल्य n. = बालिश्यS3Br. MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=बाल्य&oldid=387458" इत्यस्माद् प्रतिप्राप्तम्