बाष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाष्प पुं।

अश्रुः

समानार्थक:अस्रु,नेत्राम्बु,रोदन,अस्र,अश्रु,बाष्प

3।3।130।2।1

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

सम्बन्धि1 : नेत्रम्

पदार्थ-विभागः : , द्रव्यम्, जलम्

बाष्प पुं।

उष्मा

समानार्थक:बाष्प

3।3।130।2।1

गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। बाष्पमूष्माश्रु कशिपु त्वन्नमाच्छादनं द्वयम्.।

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाष्प(स्प)¦ पु॰ बाध--पृषो॰ सत्वं षत्वं वा।

१ नेत्रजले,

२ जष्मणिच अमरः लौहे च मेदि॰ तत्र अयमन्त्यस्थवादितवोक्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाष्प¦ m. (-ष्पः)
1. Vapour, steam.
2. A tear, tears, rheum.
3. Iron. E. बाध to oppose, Una4di aff. प। and ध changed to ष; according to other etymologies, this word is वाष्प, or बास्प and वास्प |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाष्पः [bāṣpḥ] ष्पम् [ṣpam], ष्पम् [बाध्-पृषो˚ सत्वं षत्वं वा]

A tear, tears; कण्ठः स्तम्भितबाष्पवृत्तिकलुषः Ś.4.6; निगृह्यान्तर्बाष्पं हसितमपि शून्येन मनसा Bh.

Vapour, steam, mist.

Iron.

A kind of pot-herb. -Comp. -अम्बु n. tears. -आकुल, -आप्लुत a. dimmed or interrupted by tears. -उद्भवः the starting of tears. -कण्ठ a. having tears in the throat, choked with tears. -कल a. inarticulate or indistinct through tears; सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः Mb.4.2.28. -दुर्दिनम् a flood of tears. -a. (eyes) clouded by tears. -पूरः a gush or flood of tears; वारंवारं तिरयति दृशोरुद्गमं बाष्पपूरः Māl.1.35. -प्रकरः, -प्रसरः a flow or gush of tears; पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती Ś.6.9. -मोक्षः, -मोचनम् shedding tears. -बिन्दुः a teardrop. -विक्लव a. overcome with tears. -संदिग्ध a. indistinct through suppressed tears (as a voice).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाष्प m. (also written वाष्पSee. Un2. iii , 28 )a tear , tears MBh. Ka1v. etc.

बाष्प m. steam , vapour R. Ragh. Pan5cat.

बाष्प m. a kind of pot-herb Va1gbh.

बाष्प m. iron L.

बाष्प m. N. of a disciple of गौतमबुद्ध

"https://sa.wiktionary.org/w/index.php?title=बाष्प&oldid=387577" इत्यस्माद् प्रतिप्राप्तम्