बाह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहः, पुं, (बाहुरेव । पृषोदरादित्वात् साधुः ।) बाहुः । इत्यमरटीकायां रमा- नाथः ॥ (यथाह उज्ज्वलदत्तः । १ । १८ । “अकारान्तोऽपि बाहशब्दो भुजवाचकः । यथा च । बाहोऽश्वभुजयोः पुमानिति दामो- दरः । टाववन्तोप्ययं । बाहुर्बाहा भुजाभुजः । सुबाहा इति वासवदत्तायां सुबन्धुश्लेषः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बा(वा)ह¦ प्रयत्ने भ्वादि॰ आत्म॰ अक॰ सेट्। बा(वा)हतेअबा(वा)हिष्ट। ऋदित् चङि न ह्रस्वः अबबाहत् त।

बाह¦ पुंस्त्री बाहु + पृषो॰। नाहुशब्दार्थे रमानाथः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाह (ऋ) बाहृ¦ r. 1st cl. (बाहते)
1. To resolve, to attempt perse- veringly or resolutely, to endeavour diligently; also वाह।

बाह¦ mf. (-हः-हा)
1. The arm.
2. A horse. E. बाह् to endeavour, aff. अच्; it is sometimes read वाह |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहः [bāhḥ], 1 The arm.

A horse.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाह m. the arm = 1. बाहुL. (also f( आ). Un2. i , 28 )

बाह m. a horse L. (See. वाह)

बाह mfn. firm , strong L.

"https://sa.wiktionary.org/w/index.php?title=बाह&oldid=387756" इत्यस्माद् प्रतिप्राप्तम्