बाहुल्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुल्य¦ n. (-ल्यं) Plenty, abundance, quantity. E. बहल, and ष्यञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुल्यम् [bāhulyam], 1 Abundance, plenty, copiousness.

Manifoldness, multiplicity, variety.

The usual course or common order of things. (

बाहुल्यात्, ल्येन usually, commonly.

in all probability.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाहुल्य/ बाहु n. abundance , plenty , multitude , variety MBh. Ka1v. etc.

बाहुल्य/ बाहु n. the usual course or common order of things Hariv.

"https://sa.wiktionary.org/w/index.php?title=बाहुल्य&oldid=503118" इत्यस्माद् प्रतिप्राप्तम्