बाह्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाह्य¦ त्रि॰ बहिर्भवः ष्यञ्टिलोपः। बहिर्भवे

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाह्य [bāhya], a. [बहिर्भवः ष्यञ् टिलोपः]

Outer, outward, external, exterior, being or situated without; विरहः किमिवानुतापयेद् वद बाह्यैर्विषयैर्विपश्चितम् R.8.89; बाह्योद्यान Me. 7; Ku.6.46; बाह्यनामन् 'the outer name', i. e. the address or superscription written on the back of a letter; अदत्तबाह्यनामानं लेखं लेखयित्वा Mu.1.

Foreign, strange; Pt.1.

Excluded from, out of the pale of; जातास्तदूर्वोरुपमानबाह्याः Ku.1.36.

Expelled from society, outcast; अतो$पि शिष्टस्त्वधमो गुरुदारप्रधर्षकः । बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥ Mb.13.48.9.

Public; तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकोपग्राहिणः तीक्ष्णाः विद्युः Kau. A.1.12.

ह्यः A stranger, foreigner; त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः Pt.1.259; बाह्यः क्षणेन भवतीति विचित्र- मेतत् 5.26.

One who is excommunicated, an outcast.

A person or community born from प्रतिलोम connection; cf. Ms.1.28-31; प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः । हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव च ॥ Ms.1.31. -ह्यम्, -बाह्येन, -बाह्ये ind. outside, on the outside, externally-Comp. -अर्थः a meaning external to the sounds or letters forming a word; P.I.1.68 (com.). ˚वादः the doctrine that the external world has a real existence.-कक्षः the outer side (of a house). -करणम् an external organ of sense. -द्रुतिः f. a process in the preparation of quicksilver. -प्रयत्नः (in gram.) the external effort in the production of articulate sounds; P.I.1. 9. (com.). -लिङ्गिन् a heretic. -संभोगः the gratification of sexual passion outside the vulva; Charak.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बाह्य mf( आ)n. (fr. बहिस्; in later language also written वाह्यSee. ; m. nom. pl. बाह्येS3Br. )being outside (a door , house , etc. ) , situated without( abl. or comp. ) , outer , exterior( acc. with कृ, to turn out , expel) AV. etc. , etc.

बाह्य mf( आ)n. not belonging to the family or country , strange , foreign MBh. Ka1v. etc.

बाह्य mf( आ)n. excluded from caste or the community , an out-caste Mn. MBh. etc.

बाह्य mf( आ)n. diverging from , conflicting with , opposed to , having nothing to do with( abl. or comp. ) ib.

बाह्य mf( आ)n. (with अर्थ) , meaning external to( i.e. not resulting from) the sounds or letters forming a word Pa1n2. 1-1 , 68 Sch.

बाह्य m. a corpse (for वाह्य?) Ka1v.

बाह्य m. N. of a man( pl. his family) Sam2ska1rak.

बाह्य m. ( pl. )N. of a people VP.

बाह्य m. ( ifc. f( आ). )the outer part , exterior Ra1jat.

बाह्य ibc. outside , without , out S3Br. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भजमान. वा. ९६. 3.

"https://sa.wiktionary.org/w/index.php?title=बाह्य&oldid=503119" इत्यस्माद् प्रतिप्राप्तम्