बिडाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडाल पुं।

मार्जारः

समानार्थक:ओतु,बिडाल,मार्जार,वृषदंशक,आखुभुज्

2।5।6।1।2

ओतुर्बिडालो मार्जारो वृषदंशक आखुभुक्. त्रयो गौधारगौधेरगौधेया गोधिकात्मजे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडालः [biḍālḥ], 1 A cat.

The eyeball. -ली A female cat. -Comp. -पदः, -पदकम् a measure of weight equal to sixteen Māṣas. -व्रतिक a. false, hypocritical.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिडाल m. (also written विडालof doubtful origin ; See. Un2. i , 117 )a cat Mn. MBh. etc.

बिडाल m. a partic. remedy for the eye Bhpr. (See. लक)

बिडाल m. the eye-ball L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BIḌĀLA : A minister of Mahiṣāsura. (Devī Bhāgavata).


_______________________________
*8th word in right half of page 145 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बिडाल&oldid=503121" इत्यस्माद् प्रतिप्राप्तम्