बिन्दु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दु पुं।

जलकणः

समानार्थक:अम्बुकण,पृषत्,बिन्दु,पृषत,विप्रुष्

1।10।6।2।2

महत्सूल्लोलकल्लोलौ स्यादावर्तोऽम्भसां भ्रमः। पृषन्ति बिन्दुपृषताः पुमांसो विप्रुषः स्त्रियाम्.।

 : वातप्रक्षिप्तजलकणः

पदार्थ-विभागः : , द्रव्यम्, जलम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दु¦ पु॰ बिदि॰ उ।

१ अल्पेऽंशे अमरः।

२ राजभेदे ततोऽपत्येविदा॰ अञ्। वैन्दव तदपत्ये पुंस्त्री॰।

२ रेखागणितप्रसिद्धे स्थूलत्वदीर्घत्वहीने लक्षयितुं शक्ये

२ प्रदार्थेक्षेत्रशब्दे

२३

८९ पृ॰ दृश्यम्। सा॰ द॰ उक्ते

३ अर्थप्रकृतिभेदे
“वीजं बिन्दुः पताका चप्रकरी कार्य्यमेव च। अर्थप्रकृतयः पञ्च” उद्दिश्य
“अवा-न्तरार्थविच्छेदे बिन्दुरुच्छेदकारणम्” लक्षितम्।

४ अनुस्वारमूचके रेखाभेदे।
“बन्दुद्विबिन्दुमात्रौ” मुग्धबो॰शा॰ ति॰ उक्ते

५ नादजन्ये क्रियाप्राधान्यलक्षणे चिच्छक्ते-रवस्थाभेदे यथा
“सच्चिदानन्दविभवात् सकलात् परमे-श्वरात्। आसीच्छक्तिस्ततो नादो नादात् बिन्दुसमु-द्भवः”। तद्व्याख्यायां राघवभट्टधृतम्
“सा तत्त्वसंज्ञाचिन्मात्रज्योतिषः सन्निधेस्तदा। विचिकोर्षुर्घनीभूताक्वचिदभ्येति बिन्दुताम्”
“अभिव्यक्ता परा शक्तिरविनाभावलक्षणा। अखण्डपरचिच्छक्तिजाता चिद्रपिणीविभुः। समस्ततत्त्वभावेन विवर्त्तेच्छासमन्बिता। प्रयातिबिन्दुभावञ्च क्रियाप्राधान्यलक्षणम्”। तस्मादेव रौद्री-रुद्रयोराविर्भावः यथाक्तं शा॰ ति॰
“रौद्री बिन्दोस्ततोनादात् ज्येष्ठा वीजादजायत। समेताभ्यः समुत्पन्नारुद्रब्रह्मरमाधिपाः”।

६ वीजभेदे
“बिन्दुः शिवात्मको बीजशक्तिर्नार्दतयोर्मिथः। समवायः समाख्यातः सर्वागम-विशारदैः” शा॰ ति॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दु¦ m. (-न्दु)
1. A drop.
2. a particle.
3. A dot, a point.
4. A cipher, (in math.) E. विदि उ aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दुः [binduḥ], [बिन्द्-उ] A drop, small particle; जलबिन्दु- निपातेन क्रमशः पूर्यते घटः 'small drops make a pool'; विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि Ms.7.33; संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि 7.34; अधुना (कुतूहलस्य) बिन्दुरपि नाव- शेषितः Ś.2.

A dot, point.

A spot or mark of coloured paint on the body of an elephant; न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः Ku.1.7.

A zero or cypher; न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः N.1.21.

(In geom.) A point having no parts or no magnitude.

A drop of water taken as a measure.

The dot over a letter representing the अनुस्वार.

(In manuscripts) A mark over an erased word (which shows that the word ought not to be erased); 'stet'.

A mark made by the teeth of a lover on the lips of his mistress.

A peculiar mark like a dot made in cauterizing.

The part of the forehead between the eyebrows.

(In dramas) the sudden development of a secondary incident (which, like a drop of oil in water quickly diffuses itself and thus supplies important elements in the development of the plot; it is the source of an intermediate object, while 'Bīja' is that of the principal one); अवान्तरार्थविच्छेदे बिन्दुरुच्छेदकारणम् S. D.319.

(In phil.) A condition of चिच्छक्ति; सच्चिदानन्दविभवात् सकलात् परमेश्वरा । आसीच्छक्तिस्ततो नादो नादाद् बिन्दुसमुद्भवः ॥ -Comp. -चित्रकः the spotted antelope. -च्युतकः a kind of word-play; चकास्ति बिन्दु- च्युतकातिचातुरी N.9.14.

जालम्, जालकम् a number of drops.

marks of coloured paint on the trunk and face of an elephant.

तन्त्रः a die.

a chessboard. -देवः an epithet of Śiva. -पत्रः a kind of birch tree. -प्रतिष्ठामय a. founded or based upon the अनुस्वार.-फलम् a pearl. -भेदः a particular Yoga posture.-माधवः a form of Viṣṇu. -मालिन् m. (in music) a kind of measure.

रेखकः an anusvāra.

a kind of bird. -रेखा a line of dots. -वासरः the day of conception.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दु m. (once n. MBh. ; in later language mostly written विन्दु)a detached particle , drop , globule , dot , spot AV. etc.

बिन्दु m. (with हिरण्यय)a pearl AV. xix , 30 , 5 (See. -फल)

बिन्दु m. a drop of water taken as a measure L.

बिन्दु m. a spot or mark of coloured paint on the body of an elephant Kum.

बिन्दु m. ( ifc. also -क)the dot over a letter representing the अनुस्वार(supposed to be connected with शिवand of great mystical importance) MBh. Katha1s. BhP.

बिन्दु m. a zero or cypher R. (in manuscripts put over an erased word to show that it ought not to be erased = " stet " Naish. )

बिन्दु m. a partic. mark like a dot made in cauterizing Sus3r.

बिन्दु m. a mark made by the teeth of a lover on the lips of his mistress L.

बिन्दु m. a coloured mark made on the forehead between the eyebrows L.

बिन्दु m. (in dram. ) the sudden development of a secondary incident (which , like a drop of oil in water , expands and furnishes an important element in the plot) Sa1h. ( ifc. also -क)

बिन्दु m. N. of a man g. बिदा-दि

बिन्दु m. of an आङ्गिरस(author of RV. viii , 83 ; ix , 30 ) Anukr.

बिन्दु m. of the author of a रस-पद्धतिCat.

बिन्दु m. pl. N. of a warrior tribe g. दामन्य्-आदि.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a sage. M. १९६. २६.
(III)--a Kinnara with human face. वा. ६९. ३६.
"https://sa.wiktionary.org/w/index.php?title=बिन्दु&oldid=503124" इत्यस्माद् प्रतिप्राप्तम्