बिन्दुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दुक m. a drop R.

बिन्दुक m. N. of a तीर्थVishn2. (See. also under बिन्दु).

"https://sa.wiktionary.org/w/index.php?title=बिन्दुक&oldid=388669" इत्यस्माद् प्रतिप्राप्तम्