बिन्दुसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिन्दुसार/ बिन्दु--सार m. N. of a king (son of चन्द्र-गुप्त) VP. HParis3.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Kinnara with a human face. वा. ६९. ३६.
(II)--the son of Candragupta Maurya, and father of अशोकवर्धन. Vi. IV. २४. २९-30.
"https://sa.wiktionary.org/w/index.php?title=बिन्दुसार&oldid=433729" इत्यस्माद् प्रतिप्राप्तम्