बिम्बिसार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिम्बिसारः [bimbisārḥ], N. of a king of Magadha, a contemporary of गौतमबुद्ध.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिम्बिसार/ बिम्बि-सार m. (from बिम्बिन्or बिम्बी+स्?)N. of a king of मगध(contemporary and patron of गौतमबुद्ध) MWB. 48 etc. ( v.l. विधिसार, विद्मि-सार, विन्दु-सेन, विन्ध्य-सेन)

"https://sa.wiktionary.org/w/index.php?title=बिम्बिसार&oldid=389038" इत्यस्माद् प्रतिप्राप्तम्