बिल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल क श विभेदने । इति कविकल्पद्रुमः ॥ (चुरा०-तुदा०-च-परं०-सक०-सेट् ।) क, बेल- यति । श बिलति । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल नपुं।

बिलम्

समानार्थक:कुहर,सुषिर,विवर,बिल,छिद्र,निर्व्यथन,रोक,रन्ध्र,श्वभ्र,वपा,शुषि,अवधि,दर,अन्तर

1।8।1।2।5

अधोभुनपातालं बलिसद्म रसातलम्. नागलोकोऽथ कुहरं शुषिरं विवरं बिलम्.।

 : भूमौ_वर्तमानं_रन्ध्रम्, कृत्रिमगृहाकारगिरिविवरम्, गिरिबिलम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

बिल नपुं।

गिरिबिलम्

समानार्थक:देवखात,बिल,गुहा,गह्वर

2।3।6।1।4

दरी तु कन्दरो वा स्त्री देवखातबिले गुहा। गह्वरं गण्डशैलास्तु च्युताः स्थूलोपला गिरेः॥ दन्तकास्तु बहिस्तिर्यक्प्रदेशान्निर्गता गिरेः।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल¦ भेदने वा चुरा॰ उभ॰ पक्षे तु॰ पर॰ सक॰ सेट्। बेलयतिते बिलति। अबीबिलत् त अबेलीत्।

बिल¦ न॰ तु॰ बिल + क। रन्ध्रे

१ छिद्रे अमरः।

२ गुहायाम्

३ उच्चैःश्रवसि पु॰ मेदि॰।

४ वेतसे शब्दच॰

५ मर्त्ते च। ततःतृणा॰ क्षतुरर्थ्यां स। बिलस तददूरदेशादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल¦ n. (-लं)
1. A hole.
2. A pit.
3. An outlet.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिलम् [bilam], 1 A hole, cavity, burrow; खनन्नाखुबिलं सिंहः... प्राप्नोति नखभङ्गं हि Pt.3.17; R.12.5; Ms.1.49.

A gap, pit, chasm.

An aperture, opening, outlet.

A cave, hollow.

The hollow of a dish.

The vagina.

लः N. of उच्चैःश्रवस्, the horse of Indra.

A sort of cane. -Comp. -अयनम् a subterranean cave or cavern. -ओकस् m. any animal that lives in holes.-कारिन् m. a mouse. -योनि a. of the breed of उच्चैः- श्रवस्; यत्राश्वा बिलयोनयः Ku.6.39. -वासः a pole-cat. -वासिन् (also बिलेवासिन्) m. a snake. -शायिन् m. any animal living in burrows. -स्वर्गः the lower region, hell; Bhāg.5.24.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल n. (also written विल; ifc. f( आ). )a cave , hole , pit , opening , aperture RV. etc.

बिल n. the hollow (of a dish) , bowl (of a spoon or ladle) etc. AV. VS. S3Br. S3rS.

बिल m. Calamus Rotang L.

बिल m. इन्द्र's horse उच्चैः-श्रवस्L.

बिल m. N. of two kinds of fish L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल न.
उखा-संज्ञक पात्र का मुख (विवर) अथवा ऊपरी भाग (बिलं गृह्णाति), का.श्रौ.सू. 16.4.3 (चयन); छिद्र या विवर [अथास्य (पिण्डस्य महावीरार्थस्य) बिलं गृह्णाति], बौ.श्रौ.सू. 9.3। बिलं विष्यति (विष्यति = वि + सो + लट् प्र.पु.ए.व.) धानी = पात्र (अथवा) आज्य पर से ढक्कन हटाता है, भा.श्रौ.सू. 2.5.11।

"https://sa.wiktionary.org/w/index.php?title=बिल&oldid=503127" इत्यस्माद् प्रतिप्राप्तम्