बिल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्ल¦ न॰ बिलं क्विप् तं लाति ला--क।

१ आलबाले त्रिका॰।

२ हिङ्गुनि शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्ल¦ n. (-ल्लं)
1. A basin for water round the root of a tree.
2. Asafœtida.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्लम् [billam], 1 A pit.

Particularly, a basin for water round the foot of a tree (आलवाल).

The plant Asa Foetida. -Comp. -सूः a mother of ten children; बिल्लसू- र्दशपुत्रा स्यात् Śabdaratnākara.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिल्ल n. (also written विल्ल)a pit , hole , reservoir (= तल्लor आलवाल) L.

बिल्ल n. Asa Foetida L.

"https://sa.wiktionary.org/w/index.php?title=बिल्ल&oldid=389220" इत्यस्माद् प्रतिप्राप्तम्