बिसिनी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसिनी स्त्री।

पद्मसङ्घातः

समानार्थक:नलिनी,बिसिनी,पद्मिनीमुखा

1।10।39।1।3

कुमुदिन्यां नलिन्यां तु बिसिनीपद्मिनीमुखाः। वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम्.।

अवयव : पद्मम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसिनी¦ स्त्री विस + पुष्करा॰ इनि।

१ पद्मिन्याम् अमरः।

२ मृणालादियुक्ते देशे

३ तत्समुदये च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसिनी¦ f. (-नी) The lotus-plant.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसिनी [bisinī], 1 The lotus-plant; चिरादाशातन्तुस्त्रुटतु बिसिनी- सूत्रभिदुरः Māl.4.3; अमीषां प्राणानां तुलितबिसिनीपत्रपयसाम् Bh. 3.36.

Lotus-fibres.

An assemblage of lotuses.-Comp. -पत्रम् a lotus-leaf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसिनी f. a lotus (the whole plant) or an assemblage of lotus-flowers Ka1v. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=बिसिनी&oldid=389564" इत्यस्माद् प्रतिप्राप्तम्