बीजक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]Apte
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बीजकः [bījakḥ], 1 The citron tree.
A lemon or citron.
Various fruit abounding in seeds (बीजप्रचुरफलविशेषा दाडिमादयः); Rām.2.94.9.
The position of the arms of a child at birth.
कम् Seed.
A list.
Monier-Williams
[सम्पाद्यताम्]
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
बीजक n. seed Sus3r.
बीजक n. a list HParis3.
बीजक m. Citrus Medica R. Hariv. etc.
बीजक m. a citron or lemon Sus3r.
बीजक m. Terminalia Tomentosa L.
बीजक m. the position of the arms of a child at birth Sus3r. Bhpr.
बीजक m. N. of a poet.