बीजक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीजकः [bījakḥ], 1 The citron tree.

A lemon or citron.

Various fruit abounding in seeds (बीजप्रचुरफलविशेषा दाडिमादयः); Rām.2.94.9.

The position of the arms of a child at birth.

कम् Seed.

A list.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीजक n. seed Sus3r.

बीजक n. a list HParis3.

बीजक m. Citrus Medica R. Hariv. etc.

बीजक m. a citron or lemon Sus3r.

बीजक m. Terminalia Tomentosa L.

बीजक m. the position of the arms of a child at birth Sus3r. Bhpr.

बीजक m. N. of a poet.

"https://sa.wiktionary.org/w/index.php?title=बीजक&oldid=503129" इत्यस्माद् प्रतिप्राप्तम्