बीभत्स

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीभत्सः, पुं, (बीभत्स्यतेऽनेन । वध + सन् + करणे घञ् ।) अर्ज्जुनः । इति मेदिनी । से, २९ ॥

बीभत्सः, त्रि, (बीभत्सा घृणास्त्यत्र । अर्श- आद्यच् ।) क्रूरः ॥ (यथा महाभारते । १ । १ । २१० । “यदाश्रौषं द्रोणपुत्त्रादिभिस्तै- र्हतान् पाञ्चालान् द्रौपदेयांश्च सुप्तान् । कृतं बीभत्समयशस्यञ्च कर्म्म तदा नाशंसे विजयाय सञ्जय ! ॥”) घृणात्मा ॥ (यथा, मार्कण्डेये । १६ । १८ । “तथापि प्रणता भार्य्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्व्वश्रेष्ठममन्यत ॥”) विकृतिः । इति मेदिनी । से, २९ ॥ (यथा, -- “दुष्टेर्दोषैः पृथक्सर्व्वैर्बीभत्सालोकनादिभिः ।” इति माधवकरकृतरुग्विनिश्चये छर्द्द्यधिकारे ॥ बीभत्सालोकनं विकृतिदर्शनमिति तट्टीकायां विजयरक्षितेनोक्तम् ॥) पापी । इत्यजयः ॥ शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तत्पर्य्यायः । विकृतम् २ । इत्यमरः ॥ तस्य लक्षणादि यथा, साहित्यदर्पणे । ३ । २६३ । “जुगुप्सा स्थायिभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥ दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ निष्ठीवनास्यबलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथास्युर्व्यभिचारिणः ॥ मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः ॥” अस्य रसस्योदाहरणं यथा तत्रेव । “उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथ- भ्रूयांसि मांसा न्यंसस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । अन्तःपर्यस्तनेत्रः प्रकटीतदशनः प्रेतरङ्कः कराङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र- मत्ति ॥”) वैकृतञ्च । यथा । अतिशीलितपारुष्यमभि- शिक्षितवैकृतमित्यभिनन्दः । द्वयमिदं रसे क्लीवम् । तदालम्बने तु मांसशोणितादौ त्रिषु । इति तट्टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीभत्स पुं।

नवरसेष्वेकः

समानार्थक:शृङ्गार,वीर,करुणा,अद्भुत,हास्य,भयानक,बीभत्स,रौद्र

1।7।17।2।1

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः। बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

बीभत्स पुं।

बीभत्सरसः

समानार्थक:बीभत्स,विकृत

1।7।19।1।3

हासो हास्यं च बीभत्सं विकृतं त्रिष्विदं द्वयम्. विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

बीभत्स वि।

हिंसाशीलः

समानार्थक:शरारु,घातुक,हिंस्र,बीभत्स

3।3।235।2।2

तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु। विद्वान्विदंश्च बीभत्सो हिंस्रोऽप्यतिशयेत्वमी॥

वैशिष्ट्यवत् : हिंसा

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीभत्स¦ त्रि॰ बन--निन्दायां स्वार्थे सन् कर्मणि घञ्।

१ पापि-नि

२ जुगुप्सिते,

३ वृणाविषये च

४ तद्धेतौ त्रि॰ मेदि॰।

५ नाट्यादौ प्रसिद्धे जुगुप्सास्थायिभावके रसभेदे, पु॰ अमरःतद्रसविषये

६ बिकृतमांसादौ त्रि॰।
“शृङ्गारहास्यकरुण-रौद्रवीरभयानकाः। बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्त-स्तथा मतः” रसानुद्दिश्य सा॰ द॰ लक्षितो यथा
“जुपुप्सा-स्थायिभावस्तु बोभत्सः--कथ्यते रसः। नीववर्णो महा-कान्तटैवतोऽयमुदाहृतः। दर्गन्धमांसपिशितमेदांस्यालम्बनंमतम्। तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम्। निष्ठाव-नास्यवन्त्रनेन्त्रसङ्कोचनादयः। अनुभावास्तत्र मतास्तथास्युर्व्यमिचारिणः। मोहापस्मरादिरोग। व्याधिश्च मर-णादयः” तन्निरुक्तिः।

७ अर्जुने पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीभत्स¦ mfn. Subst. (-त्सः-त्सा-त्सं)
1. Disgust, abhorrence. Adj. Detesting, loathing, changed or averted in mind.
2. Cruel, mischievous.
3. Compassionate.
4. Wicked.
5. Envious. E. बध् to bind, to hate, &c. aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीभत्स [bībhatsa], a. [बध् स्वार्थे सन्]

Disgusting, loathsome. nauseous, hideous, revolting; हन्त बीभत्समेवाग्रे वर्तते Māl. 5 'Oh ! it is indeed a loathsome sight'.

Envious, malignant, mischievous.

Savage, cruel, ferocious.

Estranged in mind.

Loathing, detesting; बीभत्सु- रतिबीभत्सं कर्मेदमकरोत् कथम् Mb.11.24.13.

Sinful, wicked.

त्सः Disgust, abhorrence, detestation.

The disgusting sentiment, one of the 8 or 9 rasas in poetry; जुगुप्सास्थायिभावस्तु बीभत्सः कथ्यते रसः S. D.236. (e. g. Māl.5.16.).

N. of Arjuna. -त्सा Loathing, abhorrence. -त्सम् Anything loathsome.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बीभत्स mf( आ)n. (fr. Desid. of बाध्)loathsome , disgusting , revolting , hideous S3a1n3khBr. S3rS. MBh. etc.

बीभत्स mf( आ)n. loathing , detesting L.

बीभत्स mf( आ)n. envious , cruel , wicked L.

बीभत्स mf( आ)n. changed or estranged in mind L.

बीभत्स m. disgust , abhorrence

बीभत्स m. (with rasa) the sentiment of disgust (one of the 8 रसs See. ) Das3ar. Sa1h.

बीभत्स m. N. of अर्जुनL.

बीभत्स n. anything loathsome or hideous , a -hhideous sight Ma1lati1m.

"https://sa.wiktionary.org/w/index.php?title=बीभत्स&oldid=390025" इत्यस्माद् प्रतिप्राप्तम्