बुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक पुं।

बकपुष्पम्

समानार्थक:शिवमल्ली,पाशुपत,एकाष्ठील,बुक,वसु

2।4।81।2।4

मन्दारश्चार्कपर्णोऽत्र शुक्लेऽलर्कप्रतापसौ। शिवमल्ली पाशुपत एकाष्ठीलो बुको वसुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक¦ त्रि॰ बुक--अच् पृषो॰ उपधालोपः। भषणशब्दकारके ततःप्रेक्ष्या॰ चतुरर्थ्याम् इनि। बुकिन् भषणशब्दकारकस-मीपादौ त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुकः [bukḥ], 1 Laughter (हास्य).

Agati Grandiflora (Mar. हदगा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक m. = हास्य, laughter Gan2ar.

बुक m. (also written वुक)Agati Grandiflora Bhpr.

"https://sa.wiktionary.org/w/index.php?title=बुक&oldid=390069" इत्यस्माद् प्रतिप्राप्तम्