बुक्का

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्का, स्त्री, (बुक्क + टाप् ।) बुक्कम् । इत्य- मरटीकायां भरतः । शोणितम् । इति रभसः ॥

बुक्का, [न्] (बुक्क + कनिन् ।) पुं, बुक्कम् । इत्यमर- टीकायां भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्का स्त्री।

हृदयान्तर्गतमांसम्

समानार्थक:बुक्का,अग्रमांस

2।6।64।2।1

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्. बुक्काग्रमांसं हृदयं हृन्मेदस्तु वपा वसा॥

पदार्थ-विभागः : अवयवः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्का [bukkā] क्की [kkī], क्की The heart; Mv.6.33.

"https://sa.wiktionary.org/w/index.php?title=बुक्का&oldid=390116" इत्यस्माद् प्रतिप्राप्तम्