बुक्क्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्क् [bukk], 1 P., 1 U. (बुक्कति, बुक्कयति-ते)

To bark; H.3.52.

To speak, talk.

To sound in general.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुक्क् cl.1.10. P. बुक्कति, बुक्कयति, to bark , yelp , sound , talk Dha1tup. v , 4 ; xxxiii , 39 ( Ka1s3. also " to give pain ").

"https://sa.wiktionary.org/w/index.php?title=बुक्क्&oldid=390128" इत्यस्माद् प्रतिप्राप्तम्