बुद्धुद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धुद¦ न॰ बुद--क पृषो॰ द्वित्वम्। जलस्य लोलाकारे विकारमेदअमरः।
“पञ्चरात्रेण कललं बुद्धुदाकारतां व्रजेत्”। सुखबो॰ उक्ते

२ गर्भावस्थाभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्धुद¦ m. (-दः) A bubble. E. बुद् imitative sound, बुद् to perceive, aff. क |

"https://sa.wiktionary.org/w/index.php?title=बुद्धुद&oldid=390745" इत्यस्माद् प्रतिप्राप्तम्