बुद्बुद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्बुदः, पुं, वर्त्तुलाकारजलविकारः । जलविम्बुकी इति भुड्भुडि इति च ख्यातः । बुद्बुदोऽम्बु- ष्फोट इत्यरुणः । इत्यमरभरतौ ॥ अन्यच्च । “अब्भ्रच्छाया तृणादग्निर्नीचसेवा पथे जलम् । वेश्यारागः खले प्रीतिः षडेते बुद्बुदोपमाः ॥” इति गारुडे १५ अध्यायः ॥ गर्भस्थावयवविशेषः । यथा, -- “पञ्चरात्रेण कलनं बुद्बुदाकारतां व्रजेत् ॥” इति सुखबोधः ॥ (यदुक्तं यथा, -- “प्रथमेऽहनि रेतश्च संयोगात् कललञ्च यत् । जायतेबुद्बुदाकारं शोणितञ्च दशाहनि ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्बुदः [budbudḥ], 1 A bubble; सततं जातविनष्टाः पयसामिव बुद्बुदाः पयसि Pt.5.7.

A type of anything very transitory.

Embryo five days old; कललं त्वेकरात्रेण पञ्चरात्रेण बुद्बुदम् Bhāg.3.31.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुद्बुद m. (onomat. ; See. बुडबुड)a bubble (often as a symbol of anything transitory) RV. (See. comp. ) MBh. Ka1v. etc. ( ifc. f( आ). )

बुद्बुद m. an ornament or decoration resembling a bubble L.

बुद्बुद m. an embryo five days old Nir. BhP. (n.) Sus3r.

बुद्बुद n. a partic. disease of the eye , Sus3r.

"https://sa.wiktionary.org/w/index.php?title=बुद्बुद&oldid=503133" इत्यस्माद् प्रतिप्राप्तम्