बुधः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुधः, पुं, (बुध्यते यः । “बुध् + इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।) पण्डितः । तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ धीरः ८ मनीषी ९ ज्ञः १० प्राज्ञः ११ संख्यावान् १२ पण्डितः १३ कविः १४ धीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूर- दर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५ ॥ विदग्धः २३ दूरदृक् २४ सूरी २५ वेदी २६ वृद्धः २७ बुद्धः २८ विधानगः २९ प्रज्ञिलः ३० । इति शब्दरत्नावली ॥ व्यक्तः ३१ प्राप्त- रूपः ३२ सुरूपः ३३ अभिरूपः ३४ बुधानः ३५ कवितावेदी ३६ वप्ता ३७ विदितः ३८ कविः २९ । इति जटाधरः ॥ (यथा, नवरत्ने । १ । “अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि- र्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्या- द्वशम् ॥”) नवग्रहान्तर्गतचतुथग्रहः । स च बृहस्पति- भार्य्यातारागर्भे चन्द्राज्जातः । तत्पर्य्यायः । रौहिणेयः २ सौम्यः ३ । इत्यमरः । १ । ३ । २६ । हेमा ४ वित् ५ ज्ञः ६ बोधनः ७ इन्दुपुत्त्रः ८ । इति ज्योतिस्तत्त्वम् ॥ * ॥ तस्य जन्मादि- बुध इत्यकरोन्नाम प्रादाद्राज्यञ्च भूतले ॥ अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः । ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥ पश्यतां सर्व्वभूतानां तत्रैवान्तरधीयत । इलोदरे च धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् ॥” अन्यत् सर्व्वमाख्यानमेकमेव ॥ * ॥ अस्य वर्णः दूर्व्वाश्यामः । स च उत्तरदिङ्नपुंसकशूद्र- जात्यथर्व्ववेदरजोगुणमिश्रितरसमिथुनराशिम- रकतमणिमगधदेशानामधिपतिः । अस्य मित्रं आदित्यः शुक्रश्च । अस्य शत्रुः शशी । अस्य राशिभोगः अष्टादश दिनानि । इति ज्योति- स्तत्त्वम् ॥ * ॥ स तु मगधदेशोद्भवः । अत्रि- वंशजातः । द्व्यङ्गुलदीर्घः । पीतवर्णः । वैश्य- जातिः । चतुर्भुजः । वामोर्द्ध्वक्रमतश्चर्म्मवर- खड्गगदाधारी । सूर्य्यास्यः । सिंहवाहनः । सौम्यः । पीतवस्त्रः । अस्याधिदेवता नारायणः । प्रत्यधिदेवता विष्णुः । धनिष्ठानक्षत्रयुक्तद्वादश्यां जातः । इति ग्रहयज्ञतत्त्वम् ॥ * ॥ स च ग्राम- चारी । शुभग्रहः । नीलवर्णः । सुवर्णद्रव्य- स्वामी । वर्त्तुलाकृतिः । शिशुः । इष्टकागृह- सञ्चारी । वातपित्तकफात्मकः । स्त्रीग्रहः । प्रातःकाले प्रबलः । पक्षिस्वामी । सकलरस- प्रियश्च । इति ज्योतिषम् । अस्य वारे जात- फलं यथा, -- “गुणी गुणज्ञः कुशलः क्रियादौ विलासशाली मतिमान् विनीतः । मृदुस्वभावः कमनीयमूर्त्ति- र्बुधस्य वारे प्रभवो मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥ * ॥ सूर्य्यवंशीयराजविशेषः । यथा, -- “तस्मात् कृतिरथस्तस्य देवामीढस्ततो बुधः । बुधाच्च विबुधश्चैव तस्मान्महाधृतिस्ततः ॥” इत्यग्निपुराणम् ॥ (वेगवतो राज्ञः पुत्त्रः । यथा, भागवते । ९ । २ । ३० । “तत्सुतः केवलस्तस्मात् बन्धुमान् वेगवांस्ततः । बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥”)

"https://sa.wiktionary.org/w/index.php?title=बुधः&oldid=153307" इत्यस्माद् प्रतिप्राप्तम्