बुध्न्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न्य¦ पु॰ बुध्ने मूले भवः तत्।

१ गार्हपत्ये अग्नौ
“अहिरमिबुध्न्यः” ताण्डपा॰

१ ।

४ ।

११
“अहिरसि हन्ता रक्षःप्रभृतीनांबुध्न्यः बुध्ने मूले आदौ आधानकाले प्रथमं थातोऽसि”

२ अधरिणभवे

३ रुद्रभेदे च। बुध्ने निवश्चति बुध्न्यः[Page4587-b+ 38] योऽहिः सः अग्नि बुध्न्यः बुध्नमन्तरीक्षं अन्तरिक्षे च तन्नि-वासाद्वा” निरु॰।
“मानोऽहिर्बुध्न्योरिषे” तद्धृता श्रुतिः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुध्न्य mfn. being on the ground or at the base , coming from or belonging to the depths RV. , etc. etc. (very often in connexion with अहिSee. )

बुध्न्य mfn. N. of a son of the 14th मनुVP.

"https://sa.wiktionary.org/w/index.php?title=बुध्न्य&oldid=390967" इत्यस्माद् प्रतिप्राप्तम्