बुभुक्षित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षितः, त्रि, (बुभुक्षा भोजनेच्छा सञ्जातास्य । वुभुक्षा + “तदस्य संजातं तारकादिभ्य इतच् ।” ५ । २ । ३६ । इति इतच् ।) क्षुधितः । इत्य- मरः । ३ । १ । १० ॥ (यथा, मनुः । १० । १०५ । “अजीगर्त्तः सुतं हन्तुमुपासर्पद्वुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रती कारमाचरन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षित वि।

बुभुक्षितः

समानार्थक:बुभुक्षित,क्षुधित,जिघत्सु,अशनायित

3।1।20।1।1

बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः। परान्नः परपिण्डादो भक्षको घस्मरोऽद्भरः॥

वैशिष्ट्यवत् : बुभुक्षा

 : भक्षणशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षित¦ त्रि॰ बुभुक्षा + तार॰ इतच्। क्षुधायुक्ते
“बुभुक्षितःकिं द्विकरेण भुङ्क्ते” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षित¦ mfn. (तः-ता-तं) Hungry. E. बुभुक्षा hunger, इतच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षित [bubhukṣita], a. (also बुभुक्षत्) Hungry, starving, pinched with hunger; बुभुक्षितः किं न करोति पापम् Pt.4.15; or बुभुक्षितः किं द्विकरेण भुङ्क्ते Udb.; Mb.12.234.13.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुभुक्षित/ बुभु mfn. hungry , starving , ravenous Mn. MBh. etc. ,

"https://sa.wiktionary.org/w/index.php?title=बुभुक्षित&oldid=391026" इत्यस्माद् प्रतिप्राप्तम्