सामग्री पर जाएँ

बुल्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुल्व¦ त्रि॰ बुल्--न उला॰ नि॰। तिरश्चिने शत॰ ब्रा॰।

११ ।

५ ।

४ ।

१४ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बुल्व [bulva], a. Oblique, awry.

"https://sa.wiktionary.org/w/index.php?title=बुल्व&oldid=391121" इत्यस्माद् प्रतिप्राप्तम्