बृसय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृसय [bṛsaya], (Ved.) a. Mighty, great; यथा सरस्वतीदेवताके निगदे 'सरस्वति देवनिदो निबर्हय प्रजां विश्वस्य बृसयस्य मायिनः' इति बृसयशब्दो बृहच्छब्दार्थं गमयति ŚB. on MS.1.1.32. [बृसय according to Śabara brings to our mind the word बृहत् just as गावी etc. remind us of गौः. This would mean that बृसय, according to Śabara, is an अपभ्रंश.]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृसय m. N. of a demon( Sa1y. = त्वष्टृ) RV. i , 93 , 4

बृसय m. (prob.) a sorcerer , conjuror , vi , 61 , 3 .

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bṛsaya is mentioned twice in the Rigveda, being in the first passage[१] connected with the Paṇis, and in the second[२] with the Pārāvatas and the Paṇis. According to the St. Petersburg Dictionary, the word is the name of a demon,[३] but is in the second passage[२] used as an appellative, perhaps meaning ‘sorcerer.’[४] Hillebrandt[५] thinks that a people is meant locating them in Arachosia or Drangiana with the Pārāvatas and the Paṇis, and comparing , satrap of Arachosia and Drangiana in the time of Darius.[६] But this theory is not probable.

  1. i. 93, 4.
  2. २.० २.१ vi. 61, 3.
  3. Cf. Sāyaṇa on Rv., loc., cit.
  4. Bo7htlingk, Dictionary, s.v., following Grassmann.
  5. Vedische Mythologie, 1, 97-104.
  6. Arrian, Indica, viii. 4;
    xxi. 1;
    xxv. 8.
"https://sa.wiktionary.org/w/index.php?title=बृसय&oldid=474089" इत्यस्माद् प्रतिप्राप्तम्