बृहत्

विकिशब्दकोशः तः

निर्वचनम्- वृहि: वर्धने।परिवृढं (परित: वृढं) भवतीति बृहत्। वकारस्य बकार:।- यास्क: १.३

= यन्त्रोपारोपितकोशांशः =

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहत् वि।

विस्तृतम्

समानार्थक:विशङ्कट,पृथु,बृहत्,विशाल,पृथुल,महत्,वड्र,उरु,विपुल

3।1।60।2।3

अप्राग्र्यं द्वयहीने द्वे अप्रधानोपसर्जने। विशङ्कटं पृथु बृहद्विशालं पृथुलं महत्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृ(वृ)हत्¦ त्रि॰ बृ{??}--अति शतृवत् कार्य्यम्।

१ महति स्रियांङीष्। सा च

२ उत्तरीयभेदे नवाक्सरपदके

३ छन्दोभेदे

४ क्षुद्रवार्त्ताक्यां

५ बारिधान्यां

६ वाचि

७ कण्टकार्य्याञ्च स्त्रीमेदि॰।

८ विष्णौ पु॰।
“अणुर्बृ(वृ)हन् कृशः स्थूलः” विष्णुस॰। आच्छादनपरत्वे कन्। वृहतिका उत्तरीवस्त्रेअमरः। स्वार्थे क। वृहतीशब्दे च स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहत्¦ mfn. (-हन् हन्ती हत्) See वृहत् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहत् [bṛhat], a. (-ती f.) [बृह्-अति]

Large, great, big, bulky; वितरति बृहदश्मा पर्वतः प्रीतिमक्ष्णोः Māl.9.5.

Wide, broad, extensive, far-extended; दिलीपसूनोः स बृहद्भुजान्तरम् R.3.54.

Vast, ample, abundant.

Strong, powerful.

Long, tall; देवदारुबृहद्भुजः Ku.6.51.

Fullgrown.

Compact, dense.

Eldest, or oldest.

Bright.

Clear, loud (as sound).-m. N. of Viṣṇu; अणुर्बृहन् कृशः स्थूलः V. Sah. -f. Speech; शिष्याय बृहतां पत्युः प्रस्तावमदिशद्दृशा Śi.2.68.

ती A large lute.

The lute of Nārada.

A symbolical expression for the number 'thirty-six'.

A part of the body between the breast and backbone.

A mantle, wrapper.

A reservoir.

The egg-plant.

N. of a metre.

A speech; दक्षां पृश्निं बृहतीं विप्रकृष्टां ...... गङ्गां गता ये त्रिदिवं गतास्ते Mb.13.26.86; अनन्तपारां बृहतीं सृजत्याक्षिपते स्वयम् Bhāg.11.21.4. -n.

The Veda; जामदग्न्यो$पि ...... वर्तयिष्यति वै बृहत् Bhāg.9.16.25.

N. of a Sāman; बृहत्साम तथा साम्नां गायत्री छन्दसामहम् Bg.1.35; cf. Ch. Up.2.14.1.

Brahman; बृहदुपलब्धमेतदवयन्त्यवशेषतया Bhāg.1.87.15.

Devoted celibacy (नैष्ठिक ब्रह्मचर्यम्); सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत्तथा Bhāg.3.12.42. (बृहत्, बृहता ind.

Greatly, highly.

Clearly, brightly)-Comp. -अङ्ग, -काय a. large-bodied, gigantic. (-ङ्गः) a large elephant. -आरण्यम्, -आरण्यकम् N. of a celebrated Upaniṣad, forming the last six chapters of the Śatapatha Brāhmaṇa. -उत्तरतापिनी N. of an Upaniṣad. -एला large cardamoms. -कथा N. of a work ascribed to Guṇāḍhya; हरलीलेव नो यस्य विस्मयाय बृहत्कथा Hch. -काय a. big-bodied, bulky, gigantic. -कुक्षि a. large-bellied. -केतुः an epithet of Agni. -गृहः N. of a country. -गोलम् a water-melon. -चित्तः the citron tree.-जनः an illustrious person. -जघन a. broad-hipped.-जीवन्तिका, -जीवन्ती a kind of plant. -ढक्का a large drum.

तृणम् strong grass.

the bamboo cane.-तेजस् m. the planet Jupiter. -देवता N. of a large work enumerating Vedic Deities. -नटः, -नलः, -ला the name assumed by Arjuna when residing as dancing and music master at the court of Virāṭa. -नलः the arm.-नारदीयम् N. of an Upapurāṇa. -नालः, -नालिकम्, -नालिकायन्त्रम् a cannon; Śukra 1.254. -निवेश a. large, protuberant. -नेत्र a. far-sighted, prudent. -पाटलिः the thorn-apple (Mar. धोत्रा). -पादः the fig-tree. -पालः the Indian fig-tree. -पालिन् m. wild cumin. -फल a.

having or bearing large fruits.

yielding good fruit or reward. (-ला) N. of various plants (Mar. कडू भोपळा, कोहळा etc.). -भट्टारिका an epithet of Durgā.

भानुः fire.

the sun; वराहो$ग्निर्बृहद्भानुः Mb.12. 43.8.

N. of Viṣṇu. -भास a. very bright, brightly shining.

रथः an epithet of Indra.

N. of a king, father of Jarāsandha. -वादिन् a. talking much, a boaster, swaggerer. -राविन् m. a kind of small owl.-शल्कः a sprawn. -श्रवस् a. highly praised, farfamed.-संहिता N. of a work on astrology by Varāhamihira. -सामन् N. of a Sāman; बृहत्साम तथा साम्नाम् Bg.1.35. -स्फिच् a. broad-hipped, having large buttocks.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहत् f. a kind of vegetable L.

बृहत् mf( अती)n. (in later language usually written वृहत्)lofty , high , tall , great , large , wide , vast , abundant , compact , solid , massy , strong , mighty RV. etc.

बृहत् mf( अती)n. full-grown , old RV.

बृहत् mf( अती)n. extended or bright (as a luminous body) ib.

बृहत् mf( अती)n. clear , loud (said of sounds) ib.

बृहत् m. N. of a मरुत्Hariv.

बृहत् m. of a prince MBh.

बृहत् m. of a son of सु-होत्रand father of अज-मीढHariv.

बृहत् m. or n. (?) speech( ताम् पति= बृहस्पति) S3is3. ii , 26

बृहत् n. height (also = heaven , sky) RV.

बृहत् n. N. of various सामन्s composed in the metrical form बृहती(also with आनेयम्, भरद्-वाजस्य. भारद्वाजम्, वामदेव्यम्, सौरम्) A1rshBr.

बृहत् n. N. of ब्रह्मन्BhP.

बृहत् n. of the वेदib.

बृहत् n. firmly , compactly ib.

बृहत् n. brightly ib.

बृहत् n. greatly , much ib.

बृहत् n. aloud ib. (also अताAV. )

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--सामन्स् having the metrical form of बृहती; for श्राद्ध; फलकम्:F1:  M. १७. ३८.फलकम्:/F in connection with installing a new image. फलकम्:F2:  Ib. २६५. २७.फलकम्:/F
(II)--a son of मन्त्रशरीर. वा. ६७. 5.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहत् न.
1. एक ईंट का नाम, मा.श्रौ.सू. 6.2.3.1 (अगिन्वेदि के वाम पक्ष की पाँचवीं परत=तह में); 2. एक साम का नाम, जिसका गायन अग्न्याधान में उस समय होता है जब-जब अगिन् आहवनीय-अगिन्स्थान पर अश्व के पदचिह्न पर रखा जाता है, बौ.श्रौ.सू. 2.16-18; 2.7. इसका गायन ‘उद्गाता’ अथवा ब्रह्मा द्वारा किया जाना चाहिए, वैता.श्रौ.सू. 4.9-1०; जै.श्रौ.सू. 22; श्रौ.को. (अं.) II.i.4०; 44; 46; 51-52; पञ्च.ब्रा. 4.8.12 सा.वे. 1.233 पर; एक मन्त्र ‘बृहत्, बृहत्, बृहत्’ का नाम, जिसका जप सोम सवन की द्वितीय आवृति को चालू रखते समय किया जाता है, श्रौ.को. (अं.) 2.62०। बहिष्पवमान बृहत् 322

"https://sa.wiktionary.org/w/index.php?title=बृहत्&oldid=503141" इत्यस्माद् प्रतिप्राप्तम्