बृहत्कथा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृ(वृ)हत्कथा¦ स्त्री वररुचिप्रणीते कथाभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहत्कथा/ बृहत्--कथा f. " great narrative " , N. of a collection of tales ascribed to गुणाढ्य(from which the कथा-सरित्-सागरof सोमदेवis said of another wk. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BṚHATKATHĀ : See Guṇāḍhya.


_______________________________
*2nd word in left half of page 164 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बृहत्कथा&oldid=433773" इत्यस्माद् प्रतिप्राप्तम्