बृहदारण्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहदारण्यक¦ न॰। उपनिषद्भेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहदारण्यक/ बृहद्--आरण्यक (also 646247 आरण्यn. 646247.1 कोपनिषद्f. ) n. N. of a celebrated उपनिषद्forming the last 5 प्रपाठकs or last 6 अध्यायs of the शतपथब्राह्मण

"https://sa.wiktionary.org/w/index.php?title=बृहदारण्यक&oldid=391928" इत्यस्माद् प्रतिप्राप्तम्