बृहद्दिव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहद्दिव/ बृहद्--दिव mfn. " belonging to the lofty sky " , heavenly , celestial RV. (also -दिवा)

बृहद्दिव/ बृहद्--दिव m. (with अथर्वण)N. of the author of RV. x , 12c Anukr.

बृहद्दिव/ बृहद्--दिव m. N. of that hymn AitBr. Page736,3

"https://sa.wiktionary.org/w/index.php?title=बृहद्दिव&oldid=392079" इत्यस्माद् प्रतिप्राप्तम्