बृहन्नल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृ(वृ)हन्नल¦ पु॰ बृहन्नलेति आख्यात्वेन् अस्त्यस्य अच्। अ-र्जुने हेमच॰
“आदाय प्रययौ वीरः स वृहन्नलसारथिः” भा॰ वि॰

३७ अ॰।
“अर्जुन उवाच। प्रतिज्ञा षण्डको-ऽस्मीति करिष्यामि महीषते!। ज्याघातौ हि महान्तौमे संवर्त्तुं नृप! दुष्करौअ। बलयैश्छादयिष्यामि बाहूकिणकृताविमौ। कर्णयोः प्रतिमुच्याहं कुण्डले ज्वल-नप्रभे। पिनद्धकम्बुः पाणिभ्यां तृतीयां प्रकृतिं गतः। वेणीकृतशिरा राजन्! नाम्ना चैव वृहन्नल” इति तस्यच अज्ञातवासकाले तथाख्यत्वम् भा॰ वि॰

१३ अ॰ उक्तम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहन्नल/ बृहन्--नल m. a kind of large reed Va1s.

बृहन्नल/ बृहन्--नल m. the arm W.

बृहन्नल/ बृहन्--नल mf. the name assumed by अर्जुनwhen living in the family of king विराटas a eunuch in female attire MBh. Va1s.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


BṚHANNALA : The name adopted by Arjuna during the concealment of the Pāṇḍavas in the Kingdom of Virāṭa. (For further information see Arjuna).


_______________________________
*4th word in left half of page 162 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=बृहन्नल&oldid=433851" इत्यस्माद् प्रतिप्राप्तम्