बृहस्पतिवार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहस्पतिवार¦ पु॰

६ ब॰। जीवाभिपत्ययुक्ते दिने तदानय-नादिकं दिनपशब्दे दृश्यम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बृहस्पतिवार/ बृहस्-पति--वार m. Jupiter's day , Thursday.

"https://sa.wiktionary.org/w/index.php?title=बृहस्पतिवार&oldid=503143" इत्यस्माद् प्रतिप्राप्तम्